Not known Details About Shodashi
Wiki Article
हरिप्रियानुजां वन्दे देवीं त्रिपुरसुन्दरीम् ॥७॥
षट्कोणान्तःस्थितां वन्दे देवीं त्रिपुरसुन्दरीम् ॥६॥
हस्ते पङ्केरुहाभे सरससरसिजं बिभ्रती लोकमाता
साम्राज्ञी चक्रराज्ञी प्रदिशतु कुशलं मह्यमोङ्काररूपा ॥१५॥
देवीं मन्त्रमयीं नौमि मातृकापीठरूपिणीम् ॥१॥
तां वन्दे नादरूपां प्रणवपदमयीं प्राणिनां प्राणदात्रीम् ॥१०॥
सर्वज्ञादिभिरिनदु-कान्ति-धवला कालाभिरारक्षिते
लक्ष्या मूलत्रिकोणे गुरुवरकरुणालेशतः कामपीठे
दुष्टानां दानवानां मदभरहरणा दुःखहन्त्री बुधानां
देवस्नपनं उत्तरवेदी – प्राण प्रतिष्ठा विधि
यहां पढ़ें त्रिपुरसुन्दरी कवच स्तोत्र संस्कृत में – tripura sundari kavach
हादिः काद्यर्णतत्त्वा सुरपतिवरदा कामराजप्रदिष्टा ।
षोडशी महाविद्या : पढ़िये Shodashi त्रिपुरसुंदरी स्तोत्र संस्कृत में – shodashi stotram
Knowledge the importance of those classifications will help devotees to pick the appropriate mantras for their private spiritual journey, guaranteeing that their procedures are in harmony with their aspirations and also the divine will.